Declension table of ?kaṭola

Deva

MasculineSingularDualPlural
Nominativekaṭolaḥ kaṭolau kaṭolāḥ
Vocativekaṭola kaṭolau kaṭolāḥ
Accusativekaṭolam kaṭolau kaṭolān
Instrumentalkaṭolena kaṭolābhyām kaṭolaiḥ kaṭolebhiḥ
Dativekaṭolāya kaṭolābhyām kaṭolebhyaḥ
Ablativekaṭolāt kaṭolābhyām kaṭolebhyaḥ
Genitivekaṭolasya kaṭolayoḥ kaṭolānām
Locativekaṭole kaṭolayoḥ kaṭoleṣu

Compound kaṭola -

Adverb -kaṭolam -kaṭolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria