Declension table of ?kaṭiśṛṅkhalā

Deva

FeminineSingularDualPlural
Nominativekaṭiśṛṅkhalā kaṭiśṛṅkhale kaṭiśṛṅkhalāḥ
Vocativekaṭiśṛṅkhale kaṭiśṛṅkhale kaṭiśṛṅkhalāḥ
Accusativekaṭiśṛṅkhalām kaṭiśṛṅkhale kaṭiśṛṅkhalāḥ
Instrumentalkaṭiśṛṅkhalayā kaṭiśṛṅkhalābhyām kaṭiśṛṅkhalābhiḥ
Dativekaṭiśṛṅkhalāyai kaṭiśṛṅkhalābhyām kaṭiśṛṅkhalābhyaḥ
Ablativekaṭiśṛṅkhalāyāḥ kaṭiśṛṅkhalābhyām kaṭiśṛṅkhalābhyaḥ
Genitivekaṭiśṛṅkhalāyāḥ kaṭiśṛṅkhalayoḥ kaṭiśṛṅkhalānām
Locativekaṭiśṛṅkhalāyām kaṭiśṛṅkhalayoḥ kaṭiśṛṅkhalāsu

Adverb -kaṭiśṛṅkhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria