Declension table of ?kaṭivāsa

Deva

MasculineSingularDualPlural
Nominativekaṭivāsaḥ kaṭivāsau kaṭivāsāḥ
Vocativekaṭivāsa kaṭivāsau kaṭivāsāḥ
Accusativekaṭivāsam kaṭivāsau kaṭivāsān
Instrumentalkaṭivāsena kaṭivāsābhyām kaṭivāsaiḥ kaṭivāsebhiḥ
Dativekaṭivāsāya kaṭivāsābhyām kaṭivāsebhyaḥ
Ablativekaṭivāsāt kaṭivāsābhyām kaṭivāsebhyaḥ
Genitivekaṭivāsasya kaṭivāsayoḥ kaṭivāsānām
Locativekaṭivāse kaṭivāsayoḥ kaṭivāseṣu

Compound kaṭivāsa -

Adverb -kaṭivāsam -kaṭivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria