Declension table of ?kaṭisūtra

Deva

NeuterSingularDualPlural
Nominativekaṭisūtram kaṭisūtre kaṭisūtrāṇi
Vocativekaṭisūtra kaṭisūtre kaṭisūtrāṇi
Accusativekaṭisūtram kaṭisūtre kaṭisūtrāṇi
Instrumentalkaṭisūtreṇa kaṭisūtrābhyām kaṭisūtraiḥ
Dativekaṭisūtrāya kaṭisūtrābhyām kaṭisūtrebhyaḥ
Ablativekaṭisūtrāt kaṭisūtrābhyām kaṭisūtrebhyaḥ
Genitivekaṭisūtrasya kaṭisūtrayoḥ kaṭisūtrāṇām
Locativekaṭisūtre kaṭisūtrayoḥ kaṭisūtreṣu

Compound kaṭisūtra -

Adverb -kaṭisūtram -kaṭisūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria