Declension table of ?kaṭirohaka

Deva

MasculineSingularDualPlural
Nominativekaṭirohakaḥ kaṭirohakau kaṭirohakāḥ
Vocativekaṭirohaka kaṭirohakau kaṭirohakāḥ
Accusativekaṭirohakam kaṭirohakau kaṭirohakān
Instrumentalkaṭirohakeṇa kaṭirohakābhyām kaṭirohakaiḥ kaṭirohakebhiḥ
Dativekaṭirohakāya kaṭirohakābhyām kaṭirohakebhyaḥ
Ablativekaṭirohakāt kaṭirohakābhyām kaṭirohakebhyaḥ
Genitivekaṭirohakasya kaṭirohakayoḥ kaṭirohakāṇām
Locativekaṭirohake kaṭirohakayoḥ kaṭirohakeṣu

Compound kaṭirohaka -

Adverb -kaṭirohakam -kaṭirohakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria