Declension table of ?kaṭinī

Deva

FeminineSingularDualPlural
Nominativekaṭinī kaṭinyau kaṭinyaḥ
Vocativekaṭini kaṭinyau kaṭinyaḥ
Accusativekaṭinīm kaṭinyau kaṭinīḥ
Instrumentalkaṭinyā kaṭinībhyām kaṭinībhiḥ
Dativekaṭinyai kaṭinībhyām kaṭinībhyaḥ
Ablativekaṭinyāḥ kaṭinībhyām kaṭinībhyaḥ
Genitivekaṭinyāḥ kaṭinyoḥ kaṭinīnām
Locativekaṭinyām kaṭinyoḥ kaṭinīṣu

Compound kaṭini - kaṭinī -

Adverb -kaṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria