Declension table of ?kaṭimālikā

Deva

FeminineSingularDualPlural
Nominativekaṭimālikā kaṭimālike kaṭimālikāḥ
Vocativekaṭimālike kaṭimālike kaṭimālikāḥ
Accusativekaṭimālikām kaṭimālike kaṭimālikāḥ
Instrumentalkaṭimālikayā kaṭimālikābhyām kaṭimālikābhiḥ
Dativekaṭimālikāyai kaṭimālikābhyām kaṭimālikābhyaḥ
Ablativekaṭimālikāyāḥ kaṭimālikābhyām kaṭimālikābhyaḥ
Genitivekaṭimālikāyāḥ kaṭimālikayoḥ kaṭimālikānām
Locativekaṭimālikāyām kaṭimālikayoḥ kaṭimālikāsu

Adverb -kaṭimālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria