Declension table of ?kaṭilla

Deva

MasculineSingularDualPlural
Nominativekaṭillaḥ kaṭillau kaṭillāḥ
Vocativekaṭilla kaṭillau kaṭillāḥ
Accusativekaṭillam kaṭillau kaṭillān
Instrumentalkaṭillena kaṭillābhyām kaṭillaiḥ kaṭillebhiḥ
Dativekaṭillāya kaṭillābhyām kaṭillebhyaḥ
Ablativekaṭillāt kaṭillābhyām kaṭillebhyaḥ
Genitivekaṭillasya kaṭillayoḥ kaṭillānām
Locativekaṭille kaṭillayoḥ kaṭilleṣu

Compound kaṭilla -

Adverb -kaṭillam -kaṭillāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria