Declension table of ?kaṭikūpa

Deva

MasculineSingularDualPlural
Nominativekaṭikūpaḥ kaṭikūpau kaṭikūpāḥ
Vocativekaṭikūpa kaṭikūpau kaṭikūpāḥ
Accusativekaṭikūpam kaṭikūpau kaṭikūpān
Instrumentalkaṭikūpena kaṭikūpābhyām kaṭikūpaiḥ kaṭikūpebhiḥ
Dativekaṭikūpāya kaṭikūpābhyām kaṭikūpebhyaḥ
Ablativekaṭikūpāt kaṭikūpābhyām kaṭikūpebhyaḥ
Genitivekaṭikūpasya kaṭikūpayoḥ kaṭikūpānām
Locativekaṭikūpe kaṭikūpayoḥ kaṭikūpeṣu

Compound kaṭikūpa -

Adverb -kaṭikūpam -kaṭikūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria