Declension table of ?kaṭikuṣṭha

Deva

NeuterSingularDualPlural
Nominativekaṭikuṣṭham kaṭikuṣṭhe kaṭikuṣṭhāni
Vocativekaṭikuṣṭha kaṭikuṣṭhe kaṭikuṣṭhāni
Accusativekaṭikuṣṭham kaṭikuṣṭhe kaṭikuṣṭhāni
Instrumentalkaṭikuṣṭhena kaṭikuṣṭhābhyām kaṭikuṣṭhaiḥ
Dativekaṭikuṣṭhāya kaṭikuṣṭhābhyām kaṭikuṣṭhebhyaḥ
Ablativekaṭikuṣṭhāt kaṭikuṣṭhābhyām kaṭikuṣṭhebhyaḥ
Genitivekaṭikuṣṭhasya kaṭikuṣṭhayoḥ kaṭikuṣṭhānām
Locativekaṭikuṣṭhe kaṭikuṣṭhayoḥ kaṭikuṣṭheṣu

Compound kaṭikuṣṭha -

Adverb -kaṭikuṣṭham -kaṭikuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria