Declension table of ?kaṭikarpaṭa

Deva

NeuterSingularDualPlural
Nominativekaṭikarpaṭam kaṭikarpaṭe kaṭikarpaṭāni
Vocativekaṭikarpaṭa kaṭikarpaṭe kaṭikarpaṭāni
Accusativekaṭikarpaṭam kaṭikarpaṭe kaṭikarpaṭāni
Instrumentalkaṭikarpaṭena kaṭikarpaṭābhyām kaṭikarpaṭaiḥ
Dativekaṭikarpaṭāya kaṭikarpaṭābhyām kaṭikarpaṭebhyaḥ
Ablativekaṭikarpaṭāt kaṭikarpaṭābhyām kaṭikarpaṭebhyaḥ
Genitivekaṭikarpaṭasya kaṭikarpaṭayoḥ kaṭikarpaṭānām
Locativekaṭikarpaṭe kaṭikarpaṭayoḥ kaṭikarpaṭeṣu

Compound kaṭikarpaṭa -

Adverb -kaṭikarpaṭam -kaṭikarpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria