Declension table of ?kaṭika

Deva

NeuterSingularDualPlural
Nominativekaṭikam kaṭike kaṭikāni
Vocativekaṭika kaṭike kaṭikāni
Accusativekaṭikam kaṭike kaṭikāni
Instrumentalkaṭikena kaṭikābhyām kaṭikaiḥ
Dativekaṭikāya kaṭikābhyām kaṭikebhyaḥ
Ablativekaṭikāt kaṭikābhyām kaṭikebhyaḥ
Genitivekaṭikasya kaṭikayoḥ kaṭikānām
Locativekaṭike kaṭikayoḥ kaṭikeṣu

Compound kaṭika -

Adverb -kaṭikam -kaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria