Declension table of ?kaṭika

Deva

MasculineSingularDualPlural
Nominativekaṭikaḥ kaṭikau kaṭikāḥ
Vocativekaṭika kaṭikau kaṭikāḥ
Accusativekaṭikam kaṭikau kaṭikān
Instrumentalkaṭikena kaṭikābhyām kaṭikaiḥ kaṭikebhiḥ
Dativekaṭikāya kaṭikābhyām kaṭikebhyaḥ
Ablativekaṭikāt kaṭikābhyām kaṭikebhyaḥ
Genitivekaṭikasya kaṭikayoḥ kaṭikānām
Locativekaṭike kaṭikayoḥ kaṭikeṣu

Compound kaṭika -

Adverb -kaṭikam -kaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria