Declension table of ?kaṭīpaṭa

Deva

MasculineSingularDualPlural
Nominativekaṭīpaṭaḥ kaṭīpaṭau kaṭīpaṭāḥ
Vocativekaṭīpaṭa kaṭīpaṭau kaṭīpaṭāḥ
Accusativekaṭīpaṭam kaṭīpaṭau kaṭīpaṭān
Instrumentalkaṭīpaṭena kaṭīpaṭābhyām kaṭīpaṭaiḥ
Dativekaṭīpaṭāya kaṭīpaṭābhyām kaṭīpaṭebhyaḥ
Ablativekaṭīpaṭāt kaṭīpaṭābhyām kaṭīpaṭebhyaḥ
Genitivekaṭīpaṭasya kaṭīpaṭayoḥ kaṭīpaṭānām
Locativekaṭīpaṭe kaṭīpaṭayoḥ kaṭīpaṭeṣu

Compound kaṭīpaṭa -

Adverb -kaṭīpaṭam -kaṭīpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria