Declension table of ?kaṭīnivasana

Deva

NeuterSingularDualPlural
Nominativekaṭīnivasanam kaṭīnivasane kaṭīnivasanāni
Vocativekaṭīnivasana kaṭīnivasane kaṭīnivasanāni
Accusativekaṭīnivasanam kaṭīnivasane kaṭīnivasanāni
Instrumentalkaṭīnivasanena kaṭīnivasanābhyām kaṭīnivasanaiḥ
Dativekaṭīnivasanāya kaṭīnivasanābhyām kaṭīnivasanebhyaḥ
Ablativekaṭīnivasanāt kaṭīnivasanābhyām kaṭīnivasanebhyaḥ
Genitivekaṭīnivasanasya kaṭīnivasanayoḥ kaṭīnivasanānām
Locativekaṭīnivasane kaṭīnivasanayoḥ kaṭīnivasaneṣu

Compound kaṭīnivasana -

Adverb -kaṭīnivasanam -kaṭīnivasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria