Declension table of ?kaṭīkataruṇa

Deva

NeuterSingularDualPlural
Nominativekaṭīkataruṇam kaṭīkataruṇe kaṭīkataruṇāni
Vocativekaṭīkataruṇa kaṭīkataruṇe kaṭīkataruṇāni
Accusativekaṭīkataruṇam kaṭīkataruṇe kaṭīkataruṇāni
Instrumentalkaṭīkataruṇena kaṭīkataruṇābhyām kaṭīkataruṇaiḥ
Dativekaṭīkataruṇāya kaṭīkataruṇābhyām kaṭīkataruṇebhyaḥ
Ablativekaṭīkataruṇāt kaṭīkataruṇābhyām kaṭīkataruṇebhyaḥ
Genitivekaṭīkataruṇasya kaṭīkataruṇayoḥ kaṭīkataruṇānām
Locativekaṭīkataruṇe kaṭīkataruṇayoḥ kaṭīkataruṇeṣu

Compound kaṭīkataruṇa -

Adverb -kaṭīkataruṇam -kaṭīkataruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria