Declension table of ?kaṭhorita

Deva

MasculineSingularDualPlural
Nominativekaṭhoritaḥ kaṭhoritau kaṭhoritāḥ
Vocativekaṭhorita kaṭhoritau kaṭhoritāḥ
Accusativekaṭhoritam kaṭhoritau kaṭhoritān
Instrumentalkaṭhoritena kaṭhoritābhyām kaṭhoritaiḥ kaṭhoritebhiḥ
Dativekaṭhoritāya kaṭhoritābhyām kaṭhoritebhyaḥ
Ablativekaṭhoritāt kaṭhoritābhyām kaṭhoritebhyaḥ
Genitivekaṭhoritasya kaṭhoritayoḥ kaṭhoritānām
Locativekaṭhorite kaṭhoritayoḥ kaṭhoriteṣu

Compound kaṭhorita -

Adverb -kaṭhoritam -kaṭhoritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria