Declension table of ?kaṭhorahṛdayā

Deva

FeminineSingularDualPlural
Nominativekaṭhorahṛdayā kaṭhorahṛdaye kaṭhorahṛdayāḥ
Vocativekaṭhorahṛdaye kaṭhorahṛdaye kaṭhorahṛdayāḥ
Accusativekaṭhorahṛdayām kaṭhorahṛdaye kaṭhorahṛdayāḥ
Instrumentalkaṭhorahṛdayayā kaṭhorahṛdayābhyām kaṭhorahṛdayābhiḥ
Dativekaṭhorahṛdayāyai kaṭhorahṛdayābhyām kaṭhorahṛdayābhyaḥ
Ablativekaṭhorahṛdayāyāḥ kaṭhorahṛdayābhyām kaṭhorahṛdayābhyaḥ
Genitivekaṭhorahṛdayāyāḥ kaṭhorahṛdayayoḥ kaṭhorahṛdayānām
Locativekaṭhorahṛdayāyām kaṭhorahṛdayayoḥ kaṭhorahṛdayāsu

Adverb -kaṭhorahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria