Declension table of ?kaṭhorahṛdaya

Deva

NeuterSingularDualPlural
Nominativekaṭhorahṛdayam kaṭhorahṛdaye kaṭhorahṛdayāni
Vocativekaṭhorahṛdaya kaṭhorahṛdaye kaṭhorahṛdayāni
Accusativekaṭhorahṛdayam kaṭhorahṛdaye kaṭhorahṛdayāni
Instrumentalkaṭhorahṛdayena kaṭhorahṛdayābhyām kaṭhorahṛdayaiḥ
Dativekaṭhorahṛdayāya kaṭhorahṛdayābhyām kaṭhorahṛdayebhyaḥ
Ablativekaṭhorahṛdayāt kaṭhorahṛdayābhyām kaṭhorahṛdayebhyaḥ
Genitivekaṭhorahṛdayasya kaṭhorahṛdayayoḥ kaṭhorahṛdayānām
Locativekaṭhorahṛdaye kaṭhorahṛdayayoḥ kaṭhorahṛdayeṣu

Compound kaṭhorahṛdaya -

Adverb -kaṭhorahṛdayam -kaṭhorahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria