Declension table of ?kaṭhola

Deva

MasculineSingularDualPlural
Nominativekaṭholaḥ kaṭholau kaṭholāḥ
Vocativekaṭhola kaṭholau kaṭholāḥ
Accusativekaṭholam kaṭholau kaṭholān
Instrumentalkaṭholena kaṭholābhyām kaṭholaiḥ
Dativekaṭholāya kaṭholābhyām kaṭholebhyaḥ
Ablativekaṭholāt kaṭholābhyām kaṭholebhyaḥ
Genitivekaṭholasya kaṭholayoḥ kaṭholānām
Locativekaṭhole kaṭholayoḥ kaṭholeṣu

Compound kaṭhola -

Adverb -kaṭholam -kaṭholāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria