Declension table of ?kaṭhinībhūtā

Deva

FeminineSingularDualPlural
Nominativekaṭhinībhūtā kaṭhinībhūte kaṭhinībhūtāḥ
Vocativekaṭhinībhūte kaṭhinībhūte kaṭhinībhūtāḥ
Accusativekaṭhinībhūtām kaṭhinībhūte kaṭhinībhūtāḥ
Instrumentalkaṭhinībhūtayā kaṭhinībhūtābhyām kaṭhinībhūtābhiḥ
Dativekaṭhinībhūtāyai kaṭhinībhūtābhyām kaṭhinībhūtābhyaḥ
Ablativekaṭhinībhūtāyāḥ kaṭhinībhūtābhyām kaṭhinībhūtābhyaḥ
Genitivekaṭhinībhūtāyāḥ kaṭhinībhūtayoḥ kaṭhinībhūtānām
Locativekaṭhinībhūtāyām kaṭhinībhūtayoḥ kaṭhinībhūtāsu

Adverb -kaṭhinībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria