Declension table of ?kaṭhinībhūta

Deva

NeuterSingularDualPlural
Nominativekaṭhinībhūtam kaṭhinībhūte kaṭhinībhūtāni
Vocativekaṭhinībhūta kaṭhinībhūte kaṭhinībhūtāni
Accusativekaṭhinībhūtam kaṭhinībhūte kaṭhinībhūtāni
Instrumentalkaṭhinībhūtena kaṭhinībhūtābhyām kaṭhinībhūtaiḥ
Dativekaṭhinībhūtāya kaṭhinībhūtābhyām kaṭhinībhūtebhyaḥ
Ablativekaṭhinībhūtāt kaṭhinībhūtābhyām kaṭhinībhūtebhyaḥ
Genitivekaṭhinībhūtasya kaṭhinībhūtayoḥ kaṭhinībhūtānām
Locativekaṭhinībhūte kaṭhinībhūtayoḥ kaṭhinībhūteṣu

Compound kaṭhinībhūta -

Adverb -kaṭhinībhūtam -kaṭhinībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria