Declension table of ?kaṭhinekṣu

Deva

MasculineSingularDualPlural
Nominativekaṭhinekṣuḥ kaṭhinekṣū kaṭhinekṣavaḥ
Vocativekaṭhinekṣo kaṭhinekṣū kaṭhinekṣavaḥ
Accusativekaṭhinekṣum kaṭhinekṣū kaṭhinekṣūn
Instrumentalkaṭhinekṣuṇā kaṭhinekṣubhyām kaṭhinekṣubhiḥ
Dativekaṭhinekṣave kaṭhinekṣubhyām kaṭhinekṣubhyaḥ
Ablativekaṭhinekṣoḥ kaṭhinekṣubhyām kaṭhinekṣubhyaḥ
Genitivekaṭhinekṣoḥ kaṭhinekṣvoḥ kaṭhinekṣūṇām
Locativekaṭhinekṣau kaṭhinekṣvoḥ kaṭhinekṣuṣu

Compound kaṭhinekṣu -

Adverb -kaṭhinekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria