Declension table of ?kaṭhinatva

Deva

NeuterSingularDualPlural
Nominativekaṭhinatvam kaṭhinatve kaṭhinatvāni
Vocativekaṭhinatva kaṭhinatve kaṭhinatvāni
Accusativekaṭhinatvam kaṭhinatve kaṭhinatvāni
Instrumentalkaṭhinatvena kaṭhinatvābhyām kaṭhinatvaiḥ
Dativekaṭhinatvāya kaṭhinatvābhyām kaṭhinatvebhyaḥ
Ablativekaṭhinatvāt kaṭhinatvābhyām kaṭhinatvebhyaḥ
Genitivekaṭhinatvasya kaṭhinatvayoḥ kaṭhinatvānām
Locativekaṭhinatve kaṭhinatvayoḥ kaṭhinatveṣu

Compound kaṭhinatva -

Adverb -kaṭhinatvam -kaṭhinatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria