Declension table of ?kaṭhinaphala

Deva

MasculineSingularDualPlural
Nominativekaṭhinaphalaḥ kaṭhinaphalau kaṭhinaphalāḥ
Vocativekaṭhinaphala kaṭhinaphalau kaṭhinaphalāḥ
Accusativekaṭhinaphalam kaṭhinaphalau kaṭhinaphalān
Instrumentalkaṭhinaphalena kaṭhinaphalābhyām kaṭhinaphalaiḥ kaṭhinaphalebhiḥ
Dativekaṭhinaphalāya kaṭhinaphalābhyām kaṭhinaphalebhyaḥ
Ablativekaṭhinaphalāt kaṭhinaphalābhyām kaṭhinaphalebhyaḥ
Genitivekaṭhinaphalasya kaṭhinaphalayoḥ kaṭhinaphalānām
Locativekaṭhinaphale kaṭhinaphalayoḥ kaṭhinaphaleṣu

Compound kaṭhinaphala -

Adverb -kaṭhinaphalam -kaṭhinaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria