Declension table of ?kaṭhinapṛṣṭhaka

Deva

MasculineSingularDualPlural
Nominativekaṭhinapṛṣṭhakaḥ kaṭhinapṛṣṭhakau kaṭhinapṛṣṭhakāḥ
Vocativekaṭhinapṛṣṭhaka kaṭhinapṛṣṭhakau kaṭhinapṛṣṭhakāḥ
Accusativekaṭhinapṛṣṭhakam kaṭhinapṛṣṭhakau kaṭhinapṛṣṭhakān
Instrumentalkaṭhinapṛṣṭhakena kaṭhinapṛṣṭhakābhyām kaṭhinapṛṣṭhakaiḥ kaṭhinapṛṣṭhakebhiḥ
Dativekaṭhinapṛṣṭhakāya kaṭhinapṛṣṭhakābhyām kaṭhinapṛṣṭhakebhyaḥ
Ablativekaṭhinapṛṣṭhakāt kaṭhinapṛṣṭhakābhyām kaṭhinapṛṣṭhakebhyaḥ
Genitivekaṭhinapṛṣṭhakasya kaṭhinapṛṣṭhakayoḥ kaṭhinapṛṣṭhakānām
Locativekaṭhinapṛṣṭhake kaṭhinapṛṣṭhakayoḥ kaṭhinapṛṣṭhakeṣu

Compound kaṭhinapṛṣṭhaka -

Adverb -kaṭhinapṛṣṭhakam -kaṭhinapṛṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria