Declension table of ?kaṭhinapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativekaṭhinapṛṣṭhaḥ kaṭhinapṛṣṭhau kaṭhinapṛṣṭhāḥ
Vocativekaṭhinapṛṣṭha kaṭhinapṛṣṭhau kaṭhinapṛṣṭhāḥ
Accusativekaṭhinapṛṣṭham kaṭhinapṛṣṭhau kaṭhinapṛṣṭhān
Instrumentalkaṭhinapṛṣṭhena kaṭhinapṛṣṭhābhyām kaṭhinapṛṣṭhaiḥ kaṭhinapṛṣṭhebhiḥ
Dativekaṭhinapṛṣṭhāya kaṭhinapṛṣṭhābhyām kaṭhinapṛṣṭhebhyaḥ
Ablativekaṭhinapṛṣṭhāt kaṭhinapṛṣṭhābhyām kaṭhinapṛṣṭhebhyaḥ
Genitivekaṭhinapṛṣṭhasya kaṭhinapṛṣṭhayoḥ kaṭhinapṛṣṭhānām
Locativekaṭhinapṛṣṭhe kaṭhinapṛṣṭhayoḥ kaṭhinapṛṣṭheṣu

Compound kaṭhinapṛṣṭha -

Adverb -kaṭhinapṛṣṭham -kaṭhinapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria