Declension table of ?kaṭhinahṛdayā

Deva

FeminineSingularDualPlural
Nominativekaṭhinahṛdayā kaṭhinahṛdaye kaṭhinahṛdayāḥ
Vocativekaṭhinahṛdaye kaṭhinahṛdaye kaṭhinahṛdayāḥ
Accusativekaṭhinahṛdayām kaṭhinahṛdaye kaṭhinahṛdayāḥ
Instrumentalkaṭhinahṛdayayā kaṭhinahṛdayābhyām kaṭhinahṛdayābhiḥ
Dativekaṭhinahṛdayāyai kaṭhinahṛdayābhyām kaṭhinahṛdayābhyaḥ
Ablativekaṭhinahṛdayāyāḥ kaṭhinahṛdayābhyām kaṭhinahṛdayābhyaḥ
Genitivekaṭhinahṛdayāyāḥ kaṭhinahṛdayayoḥ kaṭhinahṛdayānām
Locativekaṭhinahṛdayāyām kaṭhinahṛdayayoḥ kaṭhinahṛdayāsu

Adverb -kaṭhinahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria