Declension table of ?kaṭhinahṛdaya

Deva

MasculineSingularDualPlural
Nominativekaṭhinahṛdayaḥ kaṭhinahṛdayau kaṭhinahṛdayāḥ
Vocativekaṭhinahṛdaya kaṭhinahṛdayau kaṭhinahṛdayāḥ
Accusativekaṭhinahṛdayam kaṭhinahṛdayau kaṭhinahṛdayān
Instrumentalkaṭhinahṛdayena kaṭhinahṛdayābhyām kaṭhinahṛdayaiḥ kaṭhinahṛdayebhiḥ
Dativekaṭhinahṛdayāya kaṭhinahṛdayābhyām kaṭhinahṛdayebhyaḥ
Ablativekaṭhinahṛdayāt kaṭhinahṛdayābhyām kaṭhinahṛdayebhyaḥ
Genitivekaṭhinahṛdayasya kaṭhinahṛdayayoḥ kaṭhinahṛdayānām
Locativekaṭhinahṛdaye kaṭhinahṛdayayoḥ kaṭhinahṛdayeṣu

Compound kaṭhinahṛdaya -

Adverb -kaṭhinahṛdayam -kaṭhinahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria