Declension table of ?kaṭhinacitta

Deva

MasculineSingularDualPlural
Nominativekaṭhinacittaḥ kaṭhinacittau kaṭhinacittāḥ
Vocativekaṭhinacitta kaṭhinacittau kaṭhinacittāḥ
Accusativekaṭhinacittam kaṭhinacittau kaṭhinacittān
Instrumentalkaṭhinacittena kaṭhinacittābhyām kaṭhinacittaiḥ kaṭhinacittebhiḥ
Dativekaṭhinacittāya kaṭhinacittābhyām kaṭhinacittebhyaḥ
Ablativekaṭhinacittāt kaṭhinacittābhyām kaṭhinacittebhyaḥ
Genitivekaṭhinacittasya kaṭhinacittayoḥ kaṭhinacittānām
Locativekaṭhinacitte kaṭhinacittayoḥ kaṭhinacitteṣu

Compound kaṭhinacitta -

Adverb -kaṭhinacittam -kaṭhinacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria