Declension table of ?kaṭhināvadāna

Deva

NeuterSingularDualPlural
Nominativekaṭhināvadānam kaṭhināvadāne kaṭhināvadānāni
Vocativekaṭhināvadāna kaṭhināvadāne kaṭhināvadānāni
Accusativekaṭhināvadānam kaṭhināvadāne kaṭhināvadānāni
Instrumentalkaṭhināvadānena kaṭhināvadānābhyām kaṭhināvadānaiḥ
Dativekaṭhināvadānāya kaṭhināvadānābhyām kaṭhināvadānebhyaḥ
Ablativekaṭhināvadānāt kaṭhināvadānābhyām kaṭhināvadānebhyaḥ
Genitivekaṭhināvadānasya kaṭhināvadānayoḥ kaṭhināvadānānām
Locativekaṭhināvadāne kaṭhināvadānayoḥ kaṭhināvadāneṣu

Compound kaṭhināvadāna -

Adverb -kaṭhināvadānam -kaṭhināvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria