Declension table of ?kaṭhaśākhā

Deva

FeminineSingularDualPlural
Nominativekaṭhaśākhā kaṭhaśākhe kaṭhaśākhāḥ
Vocativekaṭhaśākhe kaṭhaśākhe kaṭhaśākhāḥ
Accusativekaṭhaśākhām kaṭhaśākhe kaṭhaśākhāḥ
Instrumentalkaṭhaśākhayā kaṭhaśākhābhyām kaṭhaśākhābhiḥ
Dativekaṭhaśākhāyai kaṭhaśākhābhyām kaṭhaśākhābhyaḥ
Ablativekaṭhaśākhāyāḥ kaṭhaśākhābhyām kaṭhaśākhābhyaḥ
Genitivekaṭhaśākhāyāḥ kaṭhaśākhayoḥ kaṭhaśākhānām
Locativekaṭhaśākhāyām kaṭhaśākhayoḥ kaṭhaśākhāsu

Adverb -kaṭhaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria