Declension table of kaṭha

Deva

NeuterSingularDualPlural
Nominativekaṭham kaṭhe kaṭhāni
Vocativekaṭha kaṭhe kaṭhāni
Accusativekaṭham kaṭhe kaṭhāni
Instrumentalkaṭhena kaṭhābhyām kaṭhaiḥ
Dativekaṭhāya kaṭhābhyām kaṭhebhyaḥ
Ablativekaṭhāt kaṭhābhyām kaṭhebhyaḥ
Genitivekaṭhasya kaṭhayoḥ kaṭhānām
Locativekaṭhe kaṭhayoḥ kaṭheṣu

Compound kaṭha -

Adverb -kaṭham -kaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria