Declension table of ?kaṭerakagrāma

Deva

MasculineSingularDualPlural
Nominativekaṭerakagrāmaḥ kaṭerakagrāmau kaṭerakagrāmāḥ
Vocativekaṭerakagrāma kaṭerakagrāmau kaṭerakagrāmāḥ
Accusativekaṭerakagrāmam kaṭerakagrāmau kaṭerakagrāmān
Instrumentalkaṭerakagrāmeṇa kaṭerakagrāmābhyām kaṭerakagrāmaiḥ
Dativekaṭerakagrāmāya kaṭerakagrāmābhyām kaṭerakagrāmebhyaḥ
Ablativekaṭerakagrāmāt kaṭerakagrāmābhyām kaṭerakagrāmebhyaḥ
Genitivekaṭerakagrāmasya kaṭerakagrāmayoḥ kaṭerakagrāmāṇām
Locativekaṭerakagrāme kaṭerakagrāmayoḥ kaṭerakagrāmeṣu

Compound kaṭerakagrāma -

Adverb -kaṭerakagrāmam -kaṭerakagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria