Declension table of ?kaṭasaṅghāta

Deva

MasculineSingularDualPlural
Nominativekaṭasaṅghātaḥ kaṭasaṅghātau kaṭasaṅghātāḥ
Vocativekaṭasaṅghāta kaṭasaṅghātau kaṭasaṅghātāḥ
Accusativekaṭasaṅghātam kaṭasaṅghātau kaṭasaṅghātān
Instrumentalkaṭasaṅghātena kaṭasaṅghātābhyām kaṭasaṅghātaiḥ kaṭasaṅghātebhiḥ
Dativekaṭasaṅghātāya kaṭasaṅghātābhyām kaṭasaṅghātebhyaḥ
Ablativekaṭasaṅghātāt kaṭasaṅghātābhyām kaṭasaṅghātebhyaḥ
Genitivekaṭasaṅghātasya kaṭasaṅghātayoḥ kaṭasaṅghātānām
Locativekaṭasaṅghāte kaṭasaṅghātayoḥ kaṭasaṅghāteṣu

Compound kaṭasaṅghāta -

Adverb -kaṭasaṅghātam -kaṭasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria