Declension table of ?kaṭanagara

Deva

NeuterSingularDualPlural
Nominativekaṭanagaram kaṭanagare kaṭanagarāṇi
Vocativekaṭanagara kaṭanagare kaṭanagarāṇi
Accusativekaṭanagaram kaṭanagare kaṭanagarāṇi
Instrumentalkaṭanagareṇa kaṭanagarābhyām kaṭanagaraiḥ
Dativekaṭanagarāya kaṭanagarābhyām kaṭanagarebhyaḥ
Ablativekaṭanagarāt kaṭanagarābhyām kaṭanagarebhyaḥ
Genitivekaṭanagarasya kaṭanagarayoḥ kaṭanagarāṇām
Locativekaṭanagare kaṭanagarayoḥ kaṭanagareṣu

Compound kaṭanagara -

Adverb -kaṭanagaram -kaṭanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria