Declension table of ?kaṭakīya

Deva

NeuterSingularDualPlural
Nominativekaṭakīyam kaṭakīye kaṭakīyāni
Vocativekaṭakīya kaṭakīye kaṭakīyāni
Accusativekaṭakīyam kaṭakīye kaṭakīyāni
Instrumentalkaṭakīyena kaṭakīyābhyām kaṭakīyaiḥ
Dativekaṭakīyāya kaṭakīyābhyām kaṭakīyebhyaḥ
Ablativekaṭakīyāt kaṭakīyābhyām kaṭakīyebhyaḥ
Genitivekaṭakīyasya kaṭakīyayoḥ kaṭakīyānām
Locativekaṭakīye kaṭakīyayoḥ kaṭakīyeṣu

Compound kaṭakīya -

Adverb -kaṭakīyam -kaṭakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria