Declension table of ?kaṭakavārāṇasī

Deva

FeminineSingularDualPlural
Nominativekaṭakavārāṇasī kaṭakavārāṇasyau kaṭakavārāṇasyaḥ
Vocativekaṭakavārāṇasi kaṭakavārāṇasyau kaṭakavārāṇasyaḥ
Accusativekaṭakavārāṇasīm kaṭakavārāṇasyau kaṭakavārāṇasīḥ
Instrumentalkaṭakavārāṇasyā kaṭakavārāṇasībhyām kaṭakavārāṇasībhiḥ
Dativekaṭakavārāṇasyai kaṭakavārāṇasībhyām kaṭakavārāṇasībhyaḥ
Ablativekaṭakavārāṇasyāḥ kaṭakavārāṇasībhyām kaṭakavārāṇasībhyaḥ
Genitivekaṭakavārāṇasyāḥ kaṭakavārāṇasyoḥ kaṭakavārāṇasīnām
Locativekaṭakavārāṇasyām kaṭakavārāṇasyoḥ kaṭakavārāṇasīṣu

Compound kaṭakavārāṇasi - kaṭakavārāṇasī -

Adverb -kaṭakavārāṇasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria