Declension table of ?kaṭakṛt

Deva

MasculineSingularDualPlural
Nominativekaṭakṛt kaṭakṛtau kaṭakṛtaḥ
Vocativekaṭakṛt kaṭakṛtau kaṭakṛtaḥ
Accusativekaṭakṛtam kaṭakṛtau kaṭakṛtaḥ
Instrumentalkaṭakṛtā kaṭakṛdbhyām kaṭakṛdbhiḥ
Dativekaṭakṛte kaṭakṛdbhyām kaṭakṛdbhyaḥ
Ablativekaṭakṛtaḥ kaṭakṛdbhyām kaṭakṛdbhyaḥ
Genitivekaṭakṛtaḥ kaṭakṛtoḥ kaṭakṛtām
Locativekaṭakṛti kaṭakṛtoḥ kaṭakṛtsu

Compound kaṭakṛt -

Adverb -kaṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria