Declension table of ?kaṭaghoṣīyā

Deva

FeminineSingularDualPlural
Nominativekaṭaghoṣīyā kaṭaghoṣīye kaṭaghoṣīyāḥ
Vocativekaṭaghoṣīye kaṭaghoṣīye kaṭaghoṣīyāḥ
Accusativekaṭaghoṣīyām kaṭaghoṣīye kaṭaghoṣīyāḥ
Instrumentalkaṭaghoṣīyayā kaṭaghoṣīyābhyām kaṭaghoṣīyābhiḥ
Dativekaṭaghoṣīyāyai kaṭaghoṣīyābhyām kaṭaghoṣīyābhyaḥ
Ablativekaṭaghoṣīyāyāḥ kaṭaghoṣīyābhyām kaṭaghoṣīyābhyaḥ
Genitivekaṭaghoṣīyāyāḥ kaṭaghoṣīyayoḥ kaṭaghoṣīyāṇām
Locativekaṭaghoṣīyāyām kaṭaghoṣīyayoḥ kaṭaghoṣīyāsu

Adverb -kaṭaghoṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria