Declension table of ?kaṭabhū

Deva

FeminineSingularDualPlural
Nominativekaṭabhūḥ kaṭabhuvau kaṭabhuvaḥ
Vocativekaṭabhūḥ kaṭabhu kaṭabhuvau kaṭabhuvaḥ
Accusativekaṭabhuvam kaṭabhuvau kaṭabhuvaḥ
Instrumentalkaṭabhuvā kaṭabhūbhyām kaṭabhūbhiḥ
Dativekaṭabhuvai kaṭabhuve kaṭabhūbhyām kaṭabhūbhyaḥ
Ablativekaṭabhuvāḥ kaṭabhuvaḥ kaṭabhūbhyām kaṭabhūbhyaḥ
Genitivekaṭabhuvāḥ kaṭabhuvaḥ kaṭabhuvoḥ kaṭabhūnām kaṭabhuvām
Locativekaṭabhuvi kaṭabhuvām kaṭabhuvoḥ kaṭabhūṣu

Compound kaṭabhū -

Adverb -kaṭabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria