Declension table of ?kaṭāyana

Deva

NeuterSingularDualPlural
Nominativekaṭāyanam kaṭāyane kaṭāyanāni
Vocativekaṭāyana kaṭāyane kaṭāyanāni
Accusativekaṭāyanam kaṭāyane kaṭāyanāni
Instrumentalkaṭāyanena kaṭāyanābhyām kaṭāyanaiḥ
Dativekaṭāyanāya kaṭāyanābhyām kaṭāyanebhyaḥ
Ablativekaṭāyanāt kaṭāyanābhyām kaṭāyanebhyaḥ
Genitivekaṭāyanasya kaṭāyanayoḥ kaṭāyanānām
Locativekaṭāyane kaṭāyanayoḥ kaṭāyaneṣu

Compound kaṭāyana -

Adverb -kaṭāyanam -kaṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria