Declension table of ?kaṭālu

Deva

MasculineSingularDualPlural
Nominativekaṭāluḥ kaṭālū kaṭālavaḥ
Vocativekaṭālo kaṭālū kaṭālavaḥ
Accusativekaṭālum kaṭālū kaṭālūn
Instrumentalkaṭālunā kaṭālubhyām kaṭālubhiḥ
Dativekaṭālave kaṭālubhyām kaṭālubhyaḥ
Ablativekaṭāloḥ kaṭālubhyām kaṭālubhyaḥ
Genitivekaṭāloḥ kaṭālvoḥ kaṭālūnām
Locativekaṭālau kaṭālvoḥ kaṭāluṣu

Compound kaṭālu -

Adverb -kaṭālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria