Declension table of ?kaṭākṣitā

Deva

FeminineSingularDualPlural
Nominativekaṭākṣitā kaṭākṣite kaṭākṣitāḥ
Vocativekaṭākṣite kaṭākṣite kaṭākṣitāḥ
Accusativekaṭākṣitām kaṭākṣite kaṭākṣitāḥ
Instrumentalkaṭākṣitayā kaṭākṣitābhyām kaṭākṣitābhiḥ
Dativekaṭākṣitāyai kaṭākṣitābhyām kaṭākṣitābhyaḥ
Ablativekaṭākṣitāyāḥ kaṭākṣitābhyām kaṭākṣitābhyaḥ
Genitivekaṭākṣitāyāḥ kaṭākṣitayoḥ kaṭākṣitānām
Locativekaṭākṣitāyām kaṭākṣitayoḥ kaṭākṣitāsu

Adverb -kaṭākṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria