Declension table of ?kaṭākṣaviśikha

Deva

MasculineSingularDualPlural
Nominativekaṭākṣaviśikhaḥ kaṭākṣaviśikhau kaṭākṣaviśikhāḥ
Vocativekaṭākṣaviśikha kaṭākṣaviśikhau kaṭākṣaviśikhāḥ
Accusativekaṭākṣaviśikham kaṭākṣaviśikhau kaṭākṣaviśikhān
Instrumentalkaṭākṣaviśikhena kaṭākṣaviśikhābhyām kaṭākṣaviśikhaiḥ
Dativekaṭākṣaviśikhāya kaṭākṣaviśikhābhyām kaṭākṣaviśikhebhyaḥ
Ablativekaṭākṣaviśikhāt kaṭākṣaviśikhābhyām kaṭākṣaviśikhebhyaḥ
Genitivekaṭākṣaviśikhasya kaṭākṣaviśikhayoḥ kaṭākṣaviśikhānām
Locativekaṭākṣaviśikhe kaṭākṣaviśikhayoḥ kaṭākṣaviśikheṣu

Compound kaṭākṣaviśikha -

Adverb -kaṭākṣaviśikham -kaṭākṣaviśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria