Declension table of ?kaṭākṣamuṣṭā

Deva

FeminineSingularDualPlural
Nominativekaṭākṣamuṣṭā kaṭākṣamuṣṭe kaṭākṣamuṣṭāḥ
Vocativekaṭākṣamuṣṭe kaṭākṣamuṣṭe kaṭākṣamuṣṭāḥ
Accusativekaṭākṣamuṣṭām kaṭākṣamuṣṭe kaṭākṣamuṣṭāḥ
Instrumentalkaṭākṣamuṣṭayā kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭābhiḥ
Dativekaṭākṣamuṣṭāyai kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭābhyaḥ
Ablativekaṭākṣamuṣṭāyāḥ kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭābhyaḥ
Genitivekaṭākṣamuṣṭāyāḥ kaṭākṣamuṣṭayoḥ kaṭākṣamuṣṭānām
Locativekaṭākṣamuṣṭāyām kaṭākṣamuṣṭayoḥ kaṭākṣamuṣṭāsu

Adverb -kaṭākṣamuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria