Declension table of ?kaṭākṣamuṣṭa

Deva

MasculineSingularDualPlural
Nominativekaṭākṣamuṣṭaḥ kaṭākṣamuṣṭau kaṭākṣamuṣṭāḥ
Vocativekaṭākṣamuṣṭa kaṭākṣamuṣṭau kaṭākṣamuṣṭāḥ
Accusativekaṭākṣamuṣṭam kaṭākṣamuṣṭau kaṭākṣamuṣṭān
Instrumentalkaṭākṣamuṣṭena kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭaiḥ
Dativekaṭākṣamuṣṭāya kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭebhyaḥ
Ablativekaṭākṣamuṣṭāt kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭebhyaḥ
Genitivekaṭākṣamuṣṭasya kaṭākṣamuṣṭayoḥ kaṭākṣamuṣṭānām
Locativekaṭākṣamuṣṭe kaṭākṣamuṣṭayoḥ kaṭākṣamuṣṭeṣu

Compound kaṭākṣamuṣṭa -

Adverb -kaṭākṣamuṣṭam -kaṭākṣamuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria