Declension table of ?kaṭaṅkaṭerī

Deva

FeminineSingularDualPlural
Nominativekaṭaṅkaṭerī kaṭaṅkaṭeryau kaṭaṅkaṭeryaḥ
Vocativekaṭaṅkaṭeri kaṭaṅkaṭeryau kaṭaṅkaṭeryaḥ
Accusativekaṭaṅkaṭerīm kaṭaṅkaṭeryau kaṭaṅkaṭerīḥ
Instrumentalkaṭaṅkaṭeryā kaṭaṅkaṭerībhyām kaṭaṅkaṭerībhiḥ
Dativekaṭaṅkaṭeryai kaṭaṅkaṭerībhyām kaṭaṅkaṭerībhyaḥ
Ablativekaṭaṅkaṭeryāḥ kaṭaṅkaṭerībhyām kaṭaṅkaṭerībhyaḥ
Genitivekaṭaṅkaṭeryāḥ kaṭaṅkaṭeryoḥ kaṭaṅkaṭerīṇām
Locativekaṭaṅkaṭeryām kaṭaṅkaṭeryoḥ kaṭaṅkaṭerīṣu

Compound kaṭaṅkaṭeri - kaṭaṅkaṭerī -

Adverb -kaṭaṅkaṭeri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria