Declension table of ?kaṭṭarinṛtya

Deva

NeuterSingularDualPlural
Nominativekaṭṭarinṛtyam kaṭṭarinṛtye kaṭṭarinṛtyāni
Vocativekaṭṭarinṛtya kaṭṭarinṛtye kaṭṭarinṛtyāni
Accusativekaṭṭarinṛtyam kaṭṭarinṛtye kaṭṭarinṛtyāni
Instrumentalkaṭṭarinṛtyena kaṭṭarinṛtyābhyām kaṭṭarinṛtyaiḥ
Dativekaṭṭarinṛtyāya kaṭṭarinṛtyābhyām kaṭṭarinṛtyebhyaḥ
Ablativekaṭṭarinṛtyāt kaṭṭarinṛtyābhyām kaṭṭarinṛtyebhyaḥ
Genitivekaṭṭarinṛtyasya kaṭṭarinṛtyayoḥ kaṭṭarinṛtyānām
Locativekaṭṭarinṛtye kaṭṭarinṛtyayoḥ kaṭṭarinṛtyeṣu

Compound kaṭṭarinṛtya -

Adverb -kaṭṭarinṛtyam -kaṭṭarinṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria