Declension table of ?kaṣkaṣa

Deva

MasculineSingularDualPlural
Nominativekaṣkaṣaḥ kaṣkaṣau kaṣkaṣāḥ
Vocativekaṣkaṣa kaṣkaṣau kaṣkaṣāḥ
Accusativekaṣkaṣam kaṣkaṣau kaṣkaṣān
Instrumentalkaṣkaṣeṇa kaṣkaṣābhyām kaṣkaṣaiḥ kaṣkaṣebhiḥ
Dativekaṣkaṣāya kaṣkaṣābhyām kaṣkaṣebhyaḥ
Ablativekaṣkaṣāt kaṣkaṣābhyām kaṣkaṣebhyaḥ
Genitivekaṣkaṣasya kaṣkaṣayoḥ kaṣkaṣāṇām
Locativekaṣkaṣe kaṣkaṣayoḥ kaṣkaṣeṣu

Compound kaṣkaṣa -

Adverb -kaṣkaṣam -kaṣkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria